- मन्युः _manyuḥ
- मन्युः [मन्-युच् Uṇ.3.2]1 Anger, wrath, resent- ment, indignation, rage; बाहुप्रतिष्टम्भविवृद्धमन्युः R.2.32, 49;11.46; नियमितमनोमन्युर्दृष्टा मया रुदती प्रिया Nāg.2.6.-2 Grief, sorrow, affliction, distress; निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति U.4.3; Ki.1.35; यास्यन् सुतस्तप्स्यति मां सुमन्युम् Bk.1.23; also 3.49.-3 Wretched or miserable state, meanness.-4 A sacrifice; प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः Ki.2.23.-5 Spirit, mettle, cou- rage (as of horses).-6 Ardour, zeal.-7 Pride.-8 An epithet of Śiva.-9 Of Agni.-Comp. -सूक्तम् the hymns of Manyu (Ṛv.1.83 and 84).
Sanskrit-English dictionary. 2013.